भगवद्गितायाः व्याकरणम् – Análise gramatical da Bhagavadgītā – 16

Símbolos usados na análise gramatical:

√ –  raíz verbal; ⊘ –  indeclinável; m – género masculino; f – género feminino; n – género neutro; I/1 – primeira pessoa singular; II/1 – segunda pessoa singular (a numeração romana indica a pessoa, a numeração indo-arábica indica o número, que pode ser singular, dual ou plural; 1/1 – 1º caso singular; 1/2 –  1º  caso dual; 1/3 – 1º  caso plural; 2/1 – 2º  caso singular (existem oito casos, vibhaktis, no total; 7/1 – sétimo caso singular; P – parasmaipadī; Ā – ātmanepadī; U – ubhayapadī; VA – voz ativa (kartari prayoga); VP – voz passiva.


काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १.१७ ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १.१८ ॥


पदच्छेदो (सन्धिच्छेदः) विभक्तिपरिच्छेदः पदार्थो व्युत्पत्तिश्

काश्यः 1/1m – o rei de Kāśī; च Ø – e; परमेष्वासः 1/1 – que é um grande arqueiro (परमः च असौ ईष्वासः च इति परमेष्वासः); शिखण्डी 1/1m – Śikhaṇḍī; च Ø; महारथः 1/1m, adjetivo para Śikhaṇḍī – grandioso guerreiro; धृष्टद्युम्नः 1/1m – Dhṛṣṭadyumna; विराटः 1/1m Virāṭa; च Ø – e; सात्यकिः 1/1m Sātyaki; च Ø – e; अपराजितः 1/1m, adjetivo para Sātyaki – invencível; द्रुपदः 1/1m – Drupada;  द्रौपदेयाः 1/3m – Os filhos de Draupadī; च Ø – e; सर्वशः Ø – todos eles; पृथिवीपते 8/1m – Ó senhor da terra (Ó rei) (पृथिव्याः पातिः इति पिथिवीपतिः); सौभद्रः 1/1m – Saubhadra (Abhimanyu, o filho de Subhadrā); च Ø – e; महाबाहुः 1/1m, adjetivo para Saubhadra – cujos braços são grandes/poderosos (महान्तौ बाहू यस्य सः); शङ्खान् 2/3m – conchas; दध्मुः III/3, १प्√ध्मा, लिट् लकारः – sopraram;  पृथक् Ø पृथक् Ø (वीप्सा, repetição) – um a um, respetivamente.

अन्वयः

हे पृथिवीपते, परमेष्वासः काश्यः च महारथः शिखण्डी च धृष्टद्युम्नः विराटः च अपराजितः सात्यकिः च द्रुपदः (च) द्रौपदेयाः च महाबाहुः सौभद्रः च सर्वशः पृथक्पृथक् शङ्खान् दध्मुः ॥

अनुवादः

V.1.17 e 1.18 – Ó senhor da terra, o rei de Kāśī, que é um grande arqueiro, o grandioso guerreiro Śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa, o invencível Sātyaki, Drupada, os filhos de Draupadī, e Saubhadra (Abhimanyu, o filho de Subhadrā), que tem braços grandes, todos eles, um a um, sopraram (as suas respetivas) conchas. 

Leave a Reply

O seu endereço de email não será publicado. Campos obrigatórios marcados com *